Declension table of ?susaṅgṛhītarāṣṭrā

Deva

FeminineSingularDualPlural
Nominativesusaṅgṛhītarāṣṭrā susaṅgṛhītarāṣṭre susaṅgṛhītarāṣṭrāḥ
Vocativesusaṅgṛhītarāṣṭre susaṅgṛhītarāṣṭre susaṅgṛhītarāṣṭrāḥ
Accusativesusaṅgṛhītarāṣṭrām susaṅgṛhītarāṣṭre susaṅgṛhītarāṣṭrāḥ
Instrumentalsusaṅgṛhītarāṣṭrayā susaṅgṛhītarāṣṭrābhyām susaṅgṛhītarāṣṭrābhiḥ
Dativesusaṅgṛhītarāṣṭrāyai susaṅgṛhītarāṣṭrābhyām susaṅgṛhītarāṣṭrābhyaḥ
Ablativesusaṅgṛhītarāṣṭrāyāḥ susaṅgṛhītarāṣṭrābhyām susaṅgṛhītarāṣṭrābhyaḥ
Genitivesusaṅgṛhītarāṣṭrāyāḥ susaṅgṛhītarāṣṭrayoḥ susaṅgṛhītarāṣṭrāṇām
Locativesusaṅgṛhītarāṣṭrāyām susaṅgṛhītarāṣṭrayoḥ susaṅgṛhītarāṣṭrāsu

Adverb -susaṅgṛhītarāṣṭram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria