सुबन्तावली ?सुसङ्गृहीतराष्ट्रा

Roma

स्त्रीएकद्विबहु
प्रथमासुसङ्गृहीतराष्ट्रा सुसङ्गृहीतराष्ट्रे सुसङ्गृहीतराष्ट्राः
सम्बोधनम्सुसङ्गृहीतराष्ट्रे सुसङ्गृहीतराष्ट्रे सुसङ्गृहीतराष्ट्राः
द्वितीयासुसङ्गृहीतराष्ट्राम् सुसङ्गृहीतराष्ट्रे सुसङ्गृहीतराष्ट्राः
तृतीयासुसङ्गृहीतराष्ट्रया सुसङ्गृहीतराष्ट्राभ्याम् सुसङ्गृहीतराष्ट्राभिः
चतुर्थीसुसङ्गृहीतराष्ट्रायै सुसङ्गृहीतराष्ट्राभ्याम् सुसङ्गृहीतराष्ट्राभ्यः
पञ्चमीसुसङ्गृहीतराष्ट्रायाः सुसङ्गृहीतराष्ट्राभ्याम् सुसङ्गृहीतराष्ट्राभ्यः
षष्ठीसुसङ्गृहीतराष्ट्रायाः सुसङ्गृहीतराष्ट्रयोः सुसङ्गृहीतराष्ट्राणाम्
सप्तमीसुसङ्गृहीतराष्ट्रायाम् सुसङ्गृहीतराष्ट्रयोः सुसङ्गृहीतराष्ट्रासु

अव्यय ॰सुसङ्गृहीतराष्ट्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria