Declension table of ?susaṅgṛhītarāṣṭra

Deva

MasculineSingularDualPlural
Nominativesusaṅgṛhītarāṣṭraḥ susaṅgṛhītarāṣṭrau susaṅgṛhītarāṣṭrāḥ
Vocativesusaṅgṛhītarāṣṭra susaṅgṛhītarāṣṭrau susaṅgṛhītarāṣṭrāḥ
Accusativesusaṅgṛhītarāṣṭram susaṅgṛhītarāṣṭrau susaṅgṛhītarāṣṭrān
Instrumentalsusaṅgṛhītarāṣṭreṇa susaṅgṛhītarāṣṭrābhyām susaṅgṛhītarāṣṭraiḥ susaṅgṛhītarāṣṭrebhiḥ
Dativesusaṅgṛhītarāṣṭrāya susaṅgṛhītarāṣṭrābhyām susaṅgṛhītarāṣṭrebhyaḥ
Ablativesusaṅgṛhītarāṣṭrāt susaṅgṛhītarāṣṭrābhyām susaṅgṛhītarāṣṭrebhyaḥ
Genitivesusaṅgṛhītarāṣṭrasya susaṅgṛhītarāṣṭrayoḥ susaṅgṛhītarāṣṭrāṇām
Locativesusaṅgṛhītarāṣṭre susaṅgṛhītarāṣṭrayoḥ susaṅgṛhītarāṣṭreṣu

Compound susaṅgṛhītarāṣṭra -

Adverb -susaṅgṛhītarāṣṭram -susaṅgṛhītarāṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria