सुबन्तावली ?सुसङ्गृहीतराष्ट्र

Roma

पुमान्एकद्विबहु
प्रथमासुसङ्गृहीतराष्ट्रः सुसङ्गृहीतराष्ट्रौ सुसङ्गृहीतराष्ट्राः
सम्बोधनम्सुसङ्गृहीतराष्ट्र सुसङ्गृहीतराष्ट्रौ सुसङ्गृहीतराष्ट्राः
द्वितीयासुसङ्गृहीतराष्ट्रम् सुसङ्गृहीतराष्ट्रौ सुसङ्गृहीतराष्ट्रान्
तृतीयासुसङ्गृहीतराष्ट्रेण सुसङ्गृहीतराष्ट्राभ्याम् सुसङ्गृहीतराष्ट्रैः सुसङ्गृहीतराष्ट्रेभिः
चतुर्थीसुसङ्गृहीतराष्ट्राय सुसङ्गृहीतराष्ट्राभ्याम् सुसङ्गृहीतराष्ट्रेभ्यः
पञ्चमीसुसङ्गृहीतराष्ट्रात् सुसङ्गृहीतराष्ट्राभ्याम् सुसङ्गृहीतराष्ट्रेभ्यः
षष्ठीसुसङ्गृहीतराष्ट्रस्य सुसङ्गृहीतराष्ट्रयोः सुसङ्गृहीतराष्ट्राणाम्
सप्तमीसुसङ्गृहीतराष्ट्रे सुसङ्गृहीतराष्ट्रयोः सुसङ्गृहीतराष्ट्रेषु

समास सुसङ्गृहीतराष्ट्र

अव्यय ॰सुसङ्गृहीतराष्ट्रम् ॰सुसङ्गृहीतराष्ट्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria