Declension table of ?sureśvarīkṣetra

Deva

NeuterSingularDualPlural
Nominativesureśvarīkṣetram sureśvarīkṣetre sureśvarīkṣetrāṇi
Vocativesureśvarīkṣetra sureśvarīkṣetre sureśvarīkṣetrāṇi
Accusativesureśvarīkṣetram sureśvarīkṣetre sureśvarīkṣetrāṇi
Instrumentalsureśvarīkṣetreṇa sureśvarīkṣetrābhyām sureśvarīkṣetraiḥ
Dativesureśvarīkṣetrāya sureśvarīkṣetrābhyām sureśvarīkṣetrebhyaḥ
Ablativesureśvarīkṣetrāt sureśvarīkṣetrābhyām sureśvarīkṣetrebhyaḥ
Genitivesureśvarīkṣetrasya sureśvarīkṣetrayoḥ sureśvarīkṣetrāṇām
Locativesureśvarīkṣetre sureśvarīkṣetrayoḥ sureśvarīkṣetreṣu

Compound sureśvarīkṣetra -

Adverb -sureśvarīkṣetram -sureśvarīkṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria