सुबन्तावली ?सुरेश्वरीक्षेत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमासुरेश्वरीक्षेत्रम् सुरेश्वरीक्षेत्रे सुरेश्वरीक्षेत्राणि
सम्बोधनम्सुरेश्वरीक्षेत्र सुरेश्वरीक्षेत्रे सुरेश्वरीक्षेत्राणि
द्वितीयासुरेश्वरीक्षेत्रम् सुरेश्वरीक्षेत्रे सुरेश्वरीक्षेत्राणि
तृतीयासुरेश्वरीक्षेत्रेण सुरेश्वरीक्षेत्राभ्याम् सुरेश्वरीक्षेत्रैः
चतुर्थीसुरेश्वरीक्षेत्राय सुरेश्वरीक्षेत्राभ्याम् सुरेश्वरीक्षेत्रेभ्यः
पञ्चमीसुरेश्वरीक्षेत्रात् सुरेश्वरीक्षेत्राभ्याम् सुरेश्वरीक्षेत्रेभ्यः
षष्ठीसुरेश्वरीक्षेत्रस्य सुरेश्वरीक्षेत्रयोः सुरेश्वरीक्षेत्राणाम्
सप्तमीसुरेश्वरीक्षेत्रे सुरेश्वरीक्षेत्रयोः सुरेश्वरीक्षेत्रेषु

समास सुरेश्वरीक्षेत्र

अव्यय ॰सुरेश्वरीक्षेत्रम् ॰सुरेश्वरीक्षेत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria