Declension table of ?sureśvaraprabha

Deva

MasculineSingularDualPlural
Nominativesureśvaraprabhaḥ sureśvaraprabhau sureśvaraprabhāḥ
Vocativesureśvaraprabha sureśvaraprabhau sureśvaraprabhāḥ
Accusativesureśvaraprabham sureśvaraprabhau sureśvaraprabhān
Instrumentalsureśvaraprabheṇa sureśvaraprabhābhyām sureśvaraprabhaiḥ sureśvaraprabhebhiḥ
Dativesureśvaraprabhāya sureśvaraprabhābhyām sureśvaraprabhebhyaḥ
Ablativesureśvaraprabhāt sureśvaraprabhābhyām sureśvaraprabhebhyaḥ
Genitivesureśvaraprabhasya sureśvaraprabhayoḥ sureśvaraprabhāṇām
Locativesureśvaraprabhe sureśvaraprabhayoḥ sureśvaraprabheṣu

Compound sureśvaraprabha -

Adverb -sureśvaraprabham -sureśvaraprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria