सुबन्तावली ?सुरेश्वरप्रभ

Roma

पुमान्एकद्विबहु
प्रथमासुरेश्वरप्रभः सुरेश्वरप्रभौ सुरेश्वरप्रभाः
सम्बोधनम्सुरेश्वरप्रभ सुरेश्वरप्रभौ सुरेश्वरप्रभाः
द्वितीयासुरेश्वरप्रभम् सुरेश्वरप्रभौ सुरेश्वरप्रभान्
तृतीयासुरेश्वरप्रभेण सुरेश्वरप्रभाभ्याम् सुरेश्वरप्रभैः सुरेश्वरप्रभेभिः
चतुर्थीसुरेश्वरप्रभाय सुरेश्वरप्रभाभ्याम् सुरेश्वरप्रभेभ्यः
पञ्चमीसुरेश्वरप्रभात् सुरेश्वरप्रभाभ्याम् सुरेश्वरप्रभेभ्यः
षष्ठीसुरेश्वरप्रभस्य सुरेश्वरप्रभयोः सुरेश्वरप्रभाणाम्
सप्तमीसुरेश्वरप्रभे सुरेश्वरप्रभयोः सुरेश्वरप्रभेषु

समास सुरेश्वरप्रभ

अव्यय ॰सुरेश्वरप्रभम् ॰सुरेश्वरप्रभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria