Declension table of ?surendraśiṣya

Deva

MasculineSingularDualPlural
Nominativesurendraśiṣyaḥ surendraśiṣyau surendraśiṣyāḥ
Vocativesurendraśiṣya surendraśiṣyau surendraśiṣyāḥ
Accusativesurendraśiṣyam surendraśiṣyau surendraśiṣyān
Instrumentalsurendraśiṣyeṇa surendraśiṣyābhyām surendraśiṣyaiḥ surendraśiṣyebhiḥ
Dativesurendraśiṣyāya surendraśiṣyābhyām surendraśiṣyebhyaḥ
Ablativesurendraśiṣyāt surendraśiṣyābhyām surendraśiṣyebhyaḥ
Genitivesurendraśiṣyasya surendraśiṣyayoḥ surendraśiṣyāṇām
Locativesurendraśiṣye surendraśiṣyayoḥ surendraśiṣyeṣu

Compound surendraśiṣya -

Adverb -surendraśiṣyam -surendraśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria