सुबन्तावली ?सुरेन्द्रशिष्य

Roma

पुमान्एकद्विबहु
प्रथमासुरेन्द्रशिष्यः सुरेन्द्रशिष्यौ सुरेन्द्रशिष्याः
सम्बोधनम्सुरेन्द्रशिष्य सुरेन्द्रशिष्यौ सुरेन्द्रशिष्याः
द्वितीयासुरेन्द्रशिष्यम् सुरेन्द्रशिष्यौ सुरेन्द्रशिष्यान्
तृतीयासुरेन्द्रशिष्येण सुरेन्द्रशिष्याभ्याम् सुरेन्द्रशिष्यैः सुरेन्द्रशिष्येभिः
चतुर्थीसुरेन्द्रशिष्याय सुरेन्द्रशिष्याभ्याम् सुरेन्द्रशिष्येभ्यः
पञ्चमीसुरेन्द्रशिष्यात् सुरेन्द्रशिष्याभ्याम् सुरेन्द्रशिष्येभ्यः
षष्ठीसुरेन्द्रशिष्यस्य सुरेन्द्रशिष्ययोः सुरेन्द्रशिष्याणाम्
सप्तमीसुरेन्द्रशिष्ये सुरेन्द्रशिष्ययोः सुरेन्द्रशिष्येषु

समास सुरेन्द्रशिष्य

अव्यय ॰सुरेन्द्रशिष्यम् ॰सुरेन्द्रशिष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria