Declension table of ?suratajanitā

Deva

FeminineSingularDualPlural
Nominativesuratajanitā suratajanite suratajanitāḥ
Vocativesuratajanite suratajanite suratajanitāḥ
Accusativesuratajanitām suratajanite suratajanitāḥ
Instrumentalsuratajanitayā suratajanitābhyām suratajanitābhiḥ
Dativesuratajanitāyai suratajanitābhyām suratajanitābhyaḥ
Ablativesuratajanitāyāḥ suratajanitābhyām suratajanitābhyaḥ
Genitivesuratajanitāyāḥ suratajanitayoḥ suratajanitānām
Locativesuratajanitāyām suratajanitayoḥ suratajanitāsu

Adverb -suratajanitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria