सुबन्तावली ?सुरतजनिता

Roma

स्त्रीएकद्विबहु
प्रथमासुरतजनिता सुरतजनिते सुरतजनिताः
सम्बोधनम्सुरतजनिते सुरतजनिते सुरतजनिताः
द्वितीयासुरतजनिताम् सुरतजनिते सुरतजनिताः
तृतीयासुरतजनितया सुरतजनिताभ्याम् सुरतजनिताभिः
चतुर्थीसुरतजनितायै सुरतजनिताभ्याम् सुरतजनिताभ्यः
पञ्चमीसुरतजनितायाः सुरतजनिताभ्याम् सुरतजनिताभ्यः
षष्ठीसुरतजनितायाः सुरतजनितयोः सुरतजनितानाम्
सप्तमीसुरतजनितायाम् सुरतजनितयोः सुरतजनितासु

अव्यय ॰सुरतजनितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria