Declension table of ?surasattama

Deva

MasculineSingularDualPlural
Nominativesurasattamaḥ surasattamau surasattamāḥ
Vocativesurasattama surasattamau surasattamāḥ
Accusativesurasattamam surasattamau surasattamān
Instrumentalsurasattamena surasattamābhyām surasattamaiḥ surasattamebhiḥ
Dativesurasattamāya surasattamābhyām surasattamebhyaḥ
Ablativesurasattamāt surasattamābhyām surasattamebhyaḥ
Genitivesurasattamasya surasattamayoḥ surasattamānām
Locativesurasattame surasattamayoḥ surasattameṣu

Compound surasattama -

Adverb -surasattamam -surasattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria