सुबन्तावली ?सुरसत्तम

Roma

पुमान्एकद्विबहु
प्रथमासुरसत्तमः सुरसत्तमौ सुरसत्तमाः
सम्बोधनम्सुरसत्तम सुरसत्तमौ सुरसत्तमाः
द्वितीयासुरसत्तमम् सुरसत्तमौ सुरसत्तमान्
तृतीयासुरसत्तमेन सुरसत्तमाभ्याम् सुरसत्तमैः सुरसत्तमेभिः
चतुर्थीसुरसत्तमाय सुरसत्तमाभ्याम् सुरसत्तमेभ्यः
पञ्चमीसुरसत्तमात् सुरसत्तमाभ्याम् सुरसत्तमेभ्यः
षष्ठीसुरसत्तमस्य सुरसत्तमयोः सुरसत्तमानाम्
सप्तमीसुरसत्तमे सुरसत्तमयोः सुरसत्तमेषु

समास सुरसत्तम

अव्यय ॰सुरसत्तमम् ॰सुरसत्तमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria