Declension table of ?surasarṣapaka

Deva

MasculineSingularDualPlural
Nominativesurasarṣapakaḥ surasarṣapakau surasarṣapakāḥ
Vocativesurasarṣapaka surasarṣapakau surasarṣapakāḥ
Accusativesurasarṣapakam surasarṣapakau surasarṣapakān
Instrumentalsurasarṣapakeṇa surasarṣapakābhyām surasarṣapakaiḥ surasarṣapakebhiḥ
Dativesurasarṣapakāya surasarṣapakābhyām surasarṣapakebhyaḥ
Ablativesurasarṣapakāt surasarṣapakābhyām surasarṣapakebhyaḥ
Genitivesurasarṣapakasya surasarṣapakayoḥ surasarṣapakāṇām
Locativesurasarṣapake surasarṣapakayoḥ surasarṣapakeṣu

Compound surasarṣapaka -

Adverb -surasarṣapakam -surasarṣapakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria