सुबन्तावली ?सुरसर्षपक

Roma

पुमान्एकद्विबहु
प्रथमासुरसर्षपकः सुरसर्षपकौ सुरसर्षपकाः
सम्बोधनम्सुरसर्षपक सुरसर्षपकौ सुरसर्षपकाः
द्वितीयासुरसर्षपकम् सुरसर्षपकौ सुरसर्षपकान्
तृतीयासुरसर्षपकेण सुरसर्षपकाभ्याम् सुरसर्षपकैः सुरसर्षपकेभिः
चतुर्थीसुरसर्षपकाय सुरसर्षपकाभ्याम् सुरसर्षपकेभ्यः
पञ्चमीसुरसर्षपकात् सुरसर्षपकाभ्याम् सुरसर्षपकेभ्यः
षष्ठीसुरसर्षपकस्य सुरसर्षपकयोः सुरसर्षपकाणाम्
सप्तमीसुरसर्षपके सुरसर्षपकयोः सुरसर्षपकेषु

समास सुरसर्षपक

अव्यय ॰सुरसर्षपकम् ॰सुरसर्षपकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria