Declension table of ?surarājavṛkṣa

Deva

MasculineSingularDualPlural
Nominativesurarājavṛkṣaḥ surarājavṛkṣau surarājavṛkṣāḥ
Vocativesurarājavṛkṣa surarājavṛkṣau surarājavṛkṣāḥ
Accusativesurarājavṛkṣam surarājavṛkṣau surarājavṛkṣān
Instrumentalsurarājavṛkṣeṇa surarājavṛkṣābhyām surarājavṛkṣaiḥ surarājavṛkṣebhiḥ
Dativesurarājavṛkṣāya surarājavṛkṣābhyām surarājavṛkṣebhyaḥ
Ablativesurarājavṛkṣāt surarājavṛkṣābhyām surarājavṛkṣebhyaḥ
Genitivesurarājavṛkṣasya surarājavṛkṣayoḥ surarājavṛkṣāṇām
Locativesurarājavṛkṣe surarājavṛkṣayoḥ surarājavṛkṣeṣu

Compound surarājavṛkṣa -

Adverb -surarājavṛkṣam -surarājavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria