सुबन्तावली ?सुरराजवृक्ष

Roma

पुमान्एकद्विबहु
प्रथमासुरराजवृक्षः सुरराजवृक्षौ सुरराजवृक्षाः
सम्बोधनम्सुरराजवृक्ष सुरराजवृक्षौ सुरराजवृक्षाः
द्वितीयासुरराजवृक्षम् सुरराजवृक्षौ सुरराजवृक्षान्
तृतीयासुरराजवृक्षेण सुरराजवृक्षाभ्याम् सुरराजवृक्षैः सुरराजवृक्षेभिः
चतुर्थीसुरराजवृक्षाय सुरराजवृक्षाभ्याम् सुरराजवृक्षेभ्यः
पञ्चमीसुरराजवृक्षात् सुरराजवृक्षाभ्याम् सुरराजवृक्षेभ्यः
षष्ठीसुरराजवृक्षस्य सुरराजवृक्षयोः सुरराजवृक्षाणाम्
सप्तमीसुरराजवृक्षे सुरराजवृक्षयोः सुरराजवृक्षेषु

समास सुरराजवृक्ष

अव्यय ॰सुरराजवृक्षम् ॰सुरराजवृक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria