Declension table of ?surapuṣpavṛṣṭi

Deva

FeminineSingularDualPlural
Nominativesurapuṣpavṛṣṭiḥ surapuṣpavṛṣṭī surapuṣpavṛṣṭayaḥ
Vocativesurapuṣpavṛṣṭe surapuṣpavṛṣṭī surapuṣpavṛṣṭayaḥ
Accusativesurapuṣpavṛṣṭim surapuṣpavṛṣṭī surapuṣpavṛṣṭīḥ
Instrumentalsurapuṣpavṛṣṭyā surapuṣpavṛṣṭibhyām surapuṣpavṛṣṭibhiḥ
Dativesurapuṣpavṛṣṭyai surapuṣpavṛṣṭaye surapuṣpavṛṣṭibhyām surapuṣpavṛṣṭibhyaḥ
Ablativesurapuṣpavṛṣṭyāḥ surapuṣpavṛṣṭeḥ surapuṣpavṛṣṭibhyām surapuṣpavṛṣṭibhyaḥ
Genitivesurapuṣpavṛṣṭyāḥ surapuṣpavṛṣṭeḥ surapuṣpavṛṣṭyoḥ surapuṣpavṛṣṭīnām
Locativesurapuṣpavṛṣṭyām surapuṣpavṛṣṭau surapuṣpavṛṣṭyoḥ surapuṣpavṛṣṭiṣu

Compound surapuṣpavṛṣṭi -

Adverb -surapuṣpavṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria