सुबन्तावली ?सुरपुष्पवृष्टि

Roma

स्त्रीएकद्विबहु
प्रथमासुरपुष्पवृष्टिः सुरपुष्पवृष्टी सुरपुष्पवृष्टयः
सम्बोधनम्सुरपुष्पवृष्टे सुरपुष्पवृष्टी सुरपुष्पवृष्टयः
द्वितीयासुरपुष्पवृष्टिम् सुरपुष्पवृष्टी सुरपुष्पवृष्टीः
तृतीयासुरपुष्पवृष्ट्या सुरपुष्पवृष्टिभ्याम् सुरपुष्पवृष्टिभिः
चतुर्थीसुरपुष्पवृष्ट्यै सुरपुष्पवृष्टये सुरपुष्पवृष्टिभ्याम् सुरपुष्पवृष्टिभ्यः
पञ्चमीसुरपुष्पवृष्ट्याः सुरपुष्पवृष्टेः सुरपुष्पवृष्टिभ्याम् सुरपुष्पवृष्टिभ्यः
षष्ठीसुरपुष्पवृष्ट्याः सुरपुष्पवृष्टेः सुरपुष्पवृष्ट्योः सुरपुष्पवृष्टीनाम्
सप्तमीसुरपुष्पवृष्ट्याम् सुरपुष्पवृष्टौ सुरपुष्पवृष्ट्योः सुरपुष्पवृष्टिषु

समास सुरपुष्पवृष्टि

अव्यय ॰सुरपुष्पवृष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria