Declension table of ?surabhikṣetramāhātmyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | surabhikṣetramāhātmyam | surabhikṣetramāhātmye | surabhikṣetramāhātmyāni |
Vocative | surabhikṣetramāhātmya | surabhikṣetramāhātmye | surabhikṣetramāhātmyāni |
Accusative | surabhikṣetramāhātmyam | surabhikṣetramāhātmye | surabhikṣetramāhātmyāni |
Instrumental | surabhikṣetramāhātmyena | surabhikṣetramāhātmyābhyām | surabhikṣetramāhātmyaiḥ |
Dative | surabhikṣetramāhātmyāya | surabhikṣetramāhātmyābhyām | surabhikṣetramāhātmyebhyaḥ |
Ablative | surabhikṣetramāhātmyāt | surabhikṣetramāhātmyābhyām | surabhikṣetramāhātmyebhyaḥ |
Genitive | surabhikṣetramāhātmyasya | surabhikṣetramāhātmyayoḥ | surabhikṣetramāhātmyānām |
Locative | surabhikṣetramāhātmye | surabhikṣetramāhātmyayoḥ | surabhikṣetramāhātmyeṣu |