सुबन्तावली ?सुरभिक्षेत्रमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमासुरभिक्षेत्रमाहात्म्यम् सुरभिक्षेत्रमाहात्म्ये सुरभिक्षेत्रमाहात्म्यानि
सम्बोधनम्सुरभिक्षेत्रमाहात्म्य सुरभिक्षेत्रमाहात्म्ये सुरभिक्षेत्रमाहात्म्यानि
द्वितीयासुरभिक्षेत्रमाहात्म्यम् सुरभिक्षेत्रमाहात्म्ये सुरभिक्षेत्रमाहात्म्यानि
तृतीयासुरभिक्षेत्रमाहात्म्येन सुरभिक्षेत्रमाहात्म्याभ्याम् सुरभिक्षेत्रमाहात्म्यैः
चतुर्थीसुरभिक्षेत्रमाहात्म्याय सुरभिक्षेत्रमाहात्म्याभ्याम् सुरभिक्षेत्रमाहात्म्येभ्यः
पञ्चमीसुरभिक्षेत्रमाहात्म्यात् सुरभिक्षेत्रमाहात्म्याभ्याम् सुरभिक्षेत्रमाहात्म्येभ्यः
षष्ठीसुरभिक्षेत्रमाहात्म्यस्य सुरभिक्षेत्रमाहात्म्ययोः सुरभिक्षेत्रमाहात्म्यानाम्
सप्तमीसुरभिक्षेत्रमाहात्म्ये सुरभिक्षेत्रमाहात्म्ययोः सुरभिक्षेत्रमाहात्म्येषु

समास सुरभिक्षेत्रमाहात्म्य

अव्यय ॰सुरभिक्षेत्रमाहात्म्यम् ॰सुरभिक्षेत्रमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria