Declension table of ?surāsomavikrayin

Deva

MasculineSingularDualPlural
Nominativesurāsomavikrayī surāsomavikrayiṇau surāsomavikrayiṇaḥ
Vocativesurāsomavikrayin surāsomavikrayiṇau surāsomavikrayiṇaḥ
Accusativesurāsomavikrayiṇam surāsomavikrayiṇau surāsomavikrayiṇaḥ
Instrumentalsurāsomavikrayiṇā surāsomavikrayibhyām surāsomavikrayibhiḥ
Dativesurāsomavikrayiṇe surāsomavikrayibhyām surāsomavikrayibhyaḥ
Ablativesurāsomavikrayiṇaḥ surāsomavikrayibhyām surāsomavikrayibhyaḥ
Genitivesurāsomavikrayiṇaḥ surāsomavikrayiṇoḥ surāsomavikrayiṇām
Locativesurāsomavikrayiṇi surāsomavikrayiṇoḥ surāsomavikrayiṣu

Compound surāsomavikrayi -

Adverb -surāsomavikrayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria