सुबन्तावली ?सुरासोमविक्रयिन्

Roma

पुमान्एकद्विबहु
प्रथमासुरासोमविक्रयी सुरासोमविक्रयिणौ सुरासोमविक्रयिणः
सम्बोधनम्सुरासोमविक्रयिन् सुरासोमविक्रयिणौ सुरासोमविक्रयिणः
द्वितीयासुरासोमविक्रयिणम् सुरासोमविक्रयिणौ सुरासोमविक्रयिणः
तृतीयासुरासोमविक्रयिणा सुरासोमविक्रयिभ्याम् सुरासोमविक्रयिभिः
चतुर्थीसुरासोमविक्रयिणे सुरासोमविक्रयिभ्याम् सुरासोमविक्रयिभ्यः
पञ्चमीसुरासोमविक्रयिणः सुरासोमविक्रयिभ्याम् सुरासोमविक्रयिभ्यः
षष्ठीसुरासोमविक्रयिणः सुरासोमविक्रयिणोः सुरासोमविक्रयिणाम्
सप्तमीसुरासोमविक्रयिणि सुरासोमविक्रयिणोः सुरासोमविक्रयिषु

समास सुरासोमविक्रयि

अव्यय ॰सुरासोमविक्रयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria