Declension table of ?surāsaṃspṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesurāsaṃspṛṣṭaḥ surāsaṃspṛṣṭau surāsaṃspṛṣṭāḥ
Vocativesurāsaṃspṛṣṭa surāsaṃspṛṣṭau surāsaṃspṛṣṭāḥ
Accusativesurāsaṃspṛṣṭam surāsaṃspṛṣṭau surāsaṃspṛṣṭān
Instrumentalsurāsaṃspṛṣṭena surāsaṃspṛṣṭābhyām surāsaṃspṛṣṭaiḥ surāsaṃspṛṣṭebhiḥ
Dativesurāsaṃspṛṣṭāya surāsaṃspṛṣṭābhyām surāsaṃspṛṣṭebhyaḥ
Ablativesurāsaṃspṛṣṭāt surāsaṃspṛṣṭābhyām surāsaṃspṛṣṭebhyaḥ
Genitivesurāsaṃspṛṣṭasya surāsaṃspṛṣṭayoḥ surāsaṃspṛṣṭānām
Locativesurāsaṃspṛṣṭe surāsaṃspṛṣṭayoḥ surāsaṃspṛṣṭeṣu

Compound surāsaṃspṛṣṭa -

Adverb -surāsaṃspṛṣṭam -surāsaṃspṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria