सुबन्तावली ?सुरासंस्पृष्ट

Roma

पुमान्एकद्विबहु
प्रथमासुरासंस्पृष्टः सुरासंस्पृष्टौ सुरासंस्पृष्टाः
सम्बोधनम्सुरासंस्पृष्ट सुरासंस्पृष्टौ सुरासंस्पृष्टाः
द्वितीयासुरासंस्पृष्टम् सुरासंस्पृष्टौ सुरासंस्पृष्टान्
तृतीयासुरासंस्पृष्टेन सुरासंस्पृष्टाभ्याम् सुरासंस्पृष्टैः सुरासंस्पृष्टेभिः
चतुर्थीसुरासंस्पृष्टाय सुरासंस्पृष्टाभ्याम् सुरासंस्पृष्टेभ्यः
पञ्चमीसुरासंस्पृष्टात् सुरासंस्पृष्टाभ्याम् सुरासंस्पृष्टेभ्यः
षष्ठीसुरासंस्पृष्टस्य सुरासंस्पृष्टयोः सुरासंस्पृष्टानाम्
सप्तमीसुरासंस्पृष्टे सुरासंस्पृष्टयोः सुरासंस्पृष्टेषु

समास सुरासंस्पृष्ट

अव्यय ॰सुरासंस्पृष्टम् ॰सुरासंस्पृष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria