Declension table of ?surāghaṭa

Deva

MasculineSingularDualPlural
Nominativesurāghaṭaḥ surāghaṭau surāghaṭāḥ
Vocativesurāghaṭa surāghaṭau surāghaṭāḥ
Accusativesurāghaṭam surāghaṭau surāghaṭān
Instrumentalsurāghaṭena surāghaṭābhyām surāghaṭaiḥ surāghaṭebhiḥ
Dativesurāghaṭāya surāghaṭābhyām surāghaṭebhyaḥ
Ablativesurāghaṭāt surāghaṭābhyām surāghaṭebhyaḥ
Genitivesurāghaṭasya surāghaṭayoḥ surāghaṭānām
Locativesurāghaṭe surāghaṭayoḥ surāghaṭeṣu

Compound surāghaṭa -

Adverb -surāghaṭam -surāghaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria