सुबन्तावली ?सुराघट

Roma

पुमान्एकद्विबहु
प्रथमासुराघटः सुराघटौ सुराघटाः
सम्बोधनम्सुराघट सुराघटौ सुराघटाः
द्वितीयासुराघटम् सुराघटौ सुराघटान्
तृतीयासुराघटेन सुराघटाभ्याम् सुराघटैः सुराघटेभिः
चतुर्थीसुराघटाय सुराघटाभ्याम् सुराघटेभ्यः
पञ्चमीसुराघटात् सुराघटाभ्याम् सुराघटेभ्यः
षष्ठीसुराघटस्य सुराघटयोः सुराघटानाम्
सप्तमीसुराघटे सुराघटयोः सुराघटेषु

समास सुराघट

अव्यय ॰सुराघटम् ॰सुराघटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria