Declension table of ?suptaprabuddhā

Deva

FeminineSingularDualPlural
Nominativesuptaprabuddhā suptaprabuddhe suptaprabuddhāḥ
Vocativesuptaprabuddhe suptaprabuddhe suptaprabuddhāḥ
Accusativesuptaprabuddhām suptaprabuddhe suptaprabuddhāḥ
Instrumentalsuptaprabuddhayā suptaprabuddhābhyām suptaprabuddhābhiḥ
Dativesuptaprabuddhāyai suptaprabuddhābhyām suptaprabuddhābhyaḥ
Ablativesuptaprabuddhāyāḥ suptaprabuddhābhyām suptaprabuddhābhyaḥ
Genitivesuptaprabuddhāyāḥ suptaprabuddhayoḥ suptaprabuddhānām
Locativesuptaprabuddhāyām suptaprabuddhayoḥ suptaprabuddhāsu

Adverb -suptaprabuddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria