सुबन्तावली ?सुप्तप्रबुद्धा

Roma

स्त्रीएकद्विबहु
प्रथमासुप्तप्रबुद्धा सुप्तप्रबुद्धे सुप्तप्रबुद्धाः
सम्बोधनम्सुप्तप्रबुद्धे सुप्तप्रबुद्धे सुप्तप्रबुद्धाः
द्वितीयासुप्तप्रबुद्धाम् सुप्तप्रबुद्धे सुप्तप्रबुद्धाः
तृतीयासुप्तप्रबुद्धया सुप्तप्रबुद्धाभ्याम् सुप्तप्रबुद्धाभिः
चतुर्थीसुप्तप्रबुद्धायै सुप्तप्रबुद्धाभ्याम् सुप्तप्रबुद्धाभ्यः
पञ्चमीसुप्तप्रबुद्धायाः सुप्तप्रबुद्धाभ्याम् सुप्तप्रबुद्धाभ्यः
षष्ठीसुप्तप्रबुद्धायाः सुप्तप्रबुद्धयोः सुप्तप्रबुद्धानाम्
सप्तमीसुप्तप्रबुद्धायाम् सुप्तप्रबुद्धयोः सुप्तप्रबुद्धासु

अव्यय ॰सुप्तप्रबुद्धम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria