Declension table of ?suptajana

Deva

MasculineSingularDualPlural
Nominativesuptajanaḥ suptajanau suptajanāḥ
Vocativesuptajana suptajanau suptajanāḥ
Accusativesuptajanam suptajanau suptajanān
Instrumentalsuptajanena suptajanābhyām suptajanaiḥ suptajanebhiḥ
Dativesuptajanāya suptajanābhyām suptajanebhyaḥ
Ablativesuptajanāt suptajanābhyām suptajanebhyaḥ
Genitivesuptajanasya suptajanayoḥ suptajanānām
Locativesuptajane suptajanayoḥ suptajaneṣu

Compound suptajana -

Adverb -suptajanam -suptajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria