सुबन्तावली ?सुप्तजन

Roma

पुमान्एकद्विबहु
प्रथमासुप्तजनः सुप्तजनौ सुप्तजनाः
सम्बोधनम्सुप्तजन सुप्तजनौ सुप्तजनाः
द्वितीयासुप्तजनम् सुप्तजनौ सुप्तजनान्
तृतीयासुप्तजनेन सुप्तजनाभ्याम् सुप्तजनैः सुप्तजनेभिः
चतुर्थीसुप्तजनाय सुप्तजनाभ्याम् सुप्तजनेभ्यः
पञ्चमीसुप्तजनात् सुप्तजनाभ्याम् सुप्तजनेभ्यः
षष्ठीसुप्तजनस्य सुप्तजनयोः सुप्तजनानाम्
सप्तमीसुप्तजने सुप्तजनयोः सुप्तजनेषु

समास सुप्तजन

अव्यय ॰सुप्तजनम् ॰सुप्तजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria