Declension table of ?supravrajita

Deva

MasculineSingularDualPlural
Nominativesupravrajitaḥ supravrajitau supravrajitāḥ
Vocativesupravrajita supravrajitau supravrajitāḥ
Accusativesupravrajitam supravrajitau supravrajitān
Instrumentalsupravrajitena supravrajitābhyām supravrajitaiḥ supravrajitebhiḥ
Dativesupravrajitāya supravrajitābhyām supravrajitebhyaḥ
Ablativesupravrajitāt supravrajitābhyām supravrajitebhyaḥ
Genitivesupravrajitasya supravrajitayoḥ supravrajitānām
Locativesupravrajite supravrajitayoḥ supravrajiteṣu

Compound supravrajita -

Adverb -supravrajitam -supravrajitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria