सुबन्तावली ?सुप्रव्रजित

Roma

पुमान्एकद्विबहु
प्रथमासुप्रव्रजितः सुप्रव्रजितौ सुप्रव्रजिताः
सम्बोधनम्सुप्रव्रजित सुप्रव्रजितौ सुप्रव्रजिताः
द्वितीयासुप्रव्रजितम् सुप्रव्रजितौ सुप्रव्रजितान्
तृतीयासुप्रव्रजितेन सुप्रव्रजिताभ्याम् सुप्रव्रजितैः सुप्रव्रजितेभिः
चतुर्थीसुप्रव्रजिताय सुप्रव्रजिताभ्याम् सुप्रव्रजितेभ्यः
पञ्चमीसुप्रव्रजितात् सुप्रव्रजिताभ्याम् सुप्रव्रजितेभ्यः
षष्ठीसुप्रव्रजितस्य सुप्रव्रजितयोः सुप्रव्रजितानाम्
सप्तमीसुप्रव्रजिते सुप्रव्रजितयोः सुप्रव्रजितेषु

समास सुप्रव्रजित

अव्यय ॰सुप्रव्रजितम् ॰सुप्रव्रजितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria