Declension table of ?supraticchannā

Deva

FeminineSingularDualPlural
Nominativesupraticchannā supraticchanne supraticchannāḥ
Vocativesupraticchanne supraticchanne supraticchannāḥ
Accusativesupraticchannām supraticchanne supraticchannāḥ
Instrumentalsupraticchannayā supraticchannābhyām supraticchannābhiḥ
Dativesupraticchannāyai supraticchannābhyām supraticchannābhyaḥ
Ablativesupraticchannāyāḥ supraticchannābhyām supraticchannābhyaḥ
Genitivesupraticchannāyāḥ supraticchannayoḥ supraticchannānām
Locativesupraticchannāyām supraticchannayoḥ supraticchannāsu

Adverb -supraticchannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria