सुबन्तावली ?सुप्रतिच्छन्ना

Roma

स्त्रीएकद्विबहु
प्रथमासुप्रतिच्छन्ना सुप्रतिच्छन्ने सुप्रतिच्छन्नाः
सम्बोधनम्सुप्रतिच्छन्ने सुप्रतिच्छन्ने सुप्रतिच्छन्नाः
द्वितीयासुप्रतिच्छन्नाम् सुप्रतिच्छन्ने सुप्रतिच्छन्नाः
तृतीयासुप्रतिच्छन्नया सुप्रतिच्छन्नाभ्याम् सुप्रतिच्छन्नाभिः
चतुर्थीसुप्रतिच्छन्नायै सुप्रतिच्छन्नाभ्याम् सुप्रतिच्छन्नाभ्यः
पञ्चमीसुप्रतिच्छन्नायाः सुप्रतिच्छन्नाभ्याम् सुप्रतिच्छन्नाभ्यः
षष्ठीसुप्रतिच्छन्नायाः सुप्रतिच्छन्नयोः सुप्रतिच्छन्नानाम्
सप्तमीसुप्रतिच्छन्नायाम् सुप्रतिच्छन्नयोः सुप्रतिच्छन्नासु

अव्यय ॰सुप्रतिच्छन्नम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria