Declension table of ?supracchanna

Deva

MasculineSingularDualPlural
Nominativesupracchannaḥ supracchannau supracchannāḥ
Vocativesupracchanna supracchannau supracchannāḥ
Accusativesupracchannam supracchannau supracchannān
Instrumentalsupracchannena supracchannābhyām supracchannaiḥ supracchannebhiḥ
Dativesupracchannāya supracchannābhyām supracchannebhyaḥ
Ablativesupracchannāt supracchannābhyām supracchannebhyaḥ
Genitivesupracchannasya supracchannayoḥ supracchannānām
Locativesupracchanne supracchannayoḥ supracchanneṣu

Compound supracchanna -

Adverb -supracchannam -supracchannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria