सुबन्तावली ?सुप्रच्छन्न

Roma

पुमान्एकद्विबहु
प्रथमासुप्रच्छन्नः सुप्रच्छन्नौ सुप्रच्छन्नाः
सम्बोधनम्सुप्रच्छन्न सुप्रच्छन्नौ सुप्रच्छन्नाः
द्वितीयासुप्रच्छन्नम् सुप्रच्छन्नौ सुप्रच्छन्नान्
तृतीयासुप्रच्छन्नेन सुप्रच्छन्नाभ्याम् सुप्रच्छन्नैः सुप्रच्छन्नेभिः
चतुर्थीसुप्रच्छन्नाय सुप्रच्छन्नाभ्याम् सुप्रच्छन्नेभ्यः
पञ्चमीसुप्रच्छन्नात् सुप्रच्छन्नाभ्याम् सुप्रच्छन्नेभ्यः
षष्ठीसुप्रच्छन्नस्य सुप्रच्छन्नयोः सुप्रच्छन्नानाम्
सप्तमीसुप्रच्छन्ने सुप्रच्छन्नयोः सुप्रच्छन्नेषु

समास सुप्रच्छन्न

अव्यय ॰सुप्रच्छन्नम् ॰सुप्रच्छन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria