Declension table of ?suparicchanna

Deva

MasculineSingularDualPlural
Nominativesuparicchannaḥ suparicchannau suparicchannāḥ
Vocativesuparicchanna suparicchannau suparicchannāḥ
Accusativesuparicchannam suparicchannau suparicchannān
Instrumentalsuparicchannena suparicchannābhyām suparicchannaiḥ suparicchannebhiḥ
Dativesuparicchannāya suparicchannābhyām suparicchannebhyaḥ
Ablativesuparicchannāt suparicchannābhyām suparicchannebhyaḥ
Genitivesuparicchannasya suparicchannayoḥ suparicchannānām
Locativesuparicchanne suparicchannayoḥ suparicchanneṣu

Compound suparicchanna -

Adverb -suparicchannam -suparicchannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria