सुबन्तावली ?सुपरिच्छन्न

Roma

पुमान्एकद्विबहु
प्रथमासुपरिच्छन्नः सुपरिच्छन्नौ सुपरिच्छन्नाः
सम्बोधनम्सुपरिच्छन्न सुपरिच्छन्नौ सुपरिच्छन्नाः
द्वितीयासुपरिच्छन्नम् सुपरिच्छन्नौ सुपरिच्छन्नान्
तृतीयासुपरिच्छन्नेन सुपरिच्छन्नाभ्याम् सुपरिच्छन्नैः सुपरिच्छन्नेभिः
चतुर्थीसुपरिच्छन्नाय सुपरिच्छन्नाभ्याम् सुपरिच्छन्नेभ्यः
पञ्चमीसुपरिच्छन्नात् सुपरिच्छन्नाभ्याम् सुपरिच्छन्नेभ्यः
षष्ठीसुपरिच्छन्नस्य सुपरिच्छन्नयोः सुपरिच्छन्नानाम्
सप्तमीसुपरिच्छन्ने सुपरिच्छन्नयोः सुपरिच्छन्नेषु

समास सुपरिच्छन्न

अव्यय ॰सुपरिच्छन्नम् ॰सुपरिच्छन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria