Declension table of ?sundarapāṇḍyadeva

Deva

MasculineSingularDualPlural
Nominativesundarapāṇḍyadevaḥ sundarapāṇḍyadevau sundarapāṇḍyadevāḥ
Vocativesundarapāṇḍyadeva sundarapāṇḍyadevau sundarapāṇḍyadevāḥ
Accusativesundarapāṇḍyadevam sundarapāṇḍyadevau sundarapāṇḍyadevān
Instrumentalsundarapāṇḍyadevena sundarapāṇḍyadevābhyām sundarapāṇḍyadevaiḥ sundarapāṇḍyadevebhiḥ
Dativesundarapāṇḍyadevāya sundarapāṇḍyadevābhyām sundarapāṇḍyadevebhyaḥ
Ablativesundarapāṇḍyadevāt sundarapāṇḍyadevābhyām sundarapāṇḍyadevebhyaḥ
Genitivesundarapāṇḍyadevasya sundarapāṇḍyadevayoḥ sundarapāṇḍyadevānām
Locativesundarapāṇḍyadeve sundarapāṇḍyadevayoḥ sundarapāṇḍyadeveṣu

Compound sundarapāṇḍyadeva -

Adverb -sundarapāṇḍyadevam -sundarapāṇḍyadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria