सुबन्तावली ?सुन्दरपाण्ड्यदेव

Roma

पुमान्एकद्विबहु
प्रथमासुन्दरपाण्ड्यदेवः सुन्दरपाण्ड्यदेवौ सुन्दरपाण्ड्यदेवाः
सम्बोधनम्सुन्दरपाण्ड्यदेव सुन्दरपाण्ड्यदेवौ सुन्दरपाण्ड्यदेवाः
द्वितीयासुन्दरपाण्ड्यदेवम् सुन्दरपाण्ड्यदेवौ सुन्दरपाण्ड्यदेवान्
तृतीयासुन्दरपाण्ड्यदेवेन सुन्दरपाण्ड्यदेवाभ्याम् सुन्दरपाण्ड्यदेवैः सुन्दरपाण्ड्यदेवेभिः
चतुर्थीसुन्दरपाण्ड्यदेवाय सुन्दरपाण्ड्यदेवाभ्याम् सुन्दरपाण्ड्यदेवेभ्यः
पञ्चमीसुन्दरपाण्ड्यदेवात् सुन्दरपाण्ड्यदेवाभ्याम् सुन्दरपाण्ड्यदेवेभ्यः
षष्ठीसुन्दरपाण्ड्यदेवस्य सुन्दरपाण्ड्यदेवयोः सुन्दरपाण्ड्यदेवानाम्
सप्तमीसुन्दरपाण्ड्यदेवे सुन्दरपाण्ड्यदेवयोः सुन्दरपाण्ड्यदेवेषु

समास सुन्दरपाण्ड्यदेव

अव्यय ॰सुन्दरपाण्ड्यदेवम् ॰सुन्दरपाण्ड्यदेवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria