Declension table of ?sumantrajña

Deva

MasculineSingularDualPlural
Nominativesumantrajñaḥ sumantrajñau sumantrajñāḥ
Vocativesumantrajña sumantrajñau sumantrajñāḥ
Accusativesumantrajñam sumantrajñau sumantrajñān
Instrumentalsumantrajñena sumantrajñābhyām sumantrajñaiḥ sumantrajñebhiḥ
Dativesumantrajñāya sumantrajñābhyām sumantrajñebhyaḥ
Ablativesumantrajñāt sumantrajñābhyām sumantrajñebhyaḥ
Genitivesumantrajñasya sumantrajñayoḥ sumantrajñānām
Locativesumantrajñe sumantrajñayoḥ sumantrajñeṣu

Compound sumantrajña -

Adverb -sumantrajñam -sumantrajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria