सुबन्तावली ?सुमन्त्रज्ञ

Roma

पुमान्एकद्विबहु
प्रथमासुमन्त्रज्ञः सुमन्त्रज्ञौ सुमन्त्रज्ञाः
सम्बोधनम्सुमन्त्रज्ञ सुमन्त्रज्ञौ सुमन्त्रज्ञाः
द्वितीयासुमन्त्रज्ञम् सुमन्त्रज्ञौ सुमन्त्रज्ञान्
तृतीयासुमन्त्रज्ञेन सुमन्त्रज्ञाभ्याम् सुमन्त्रज्ञैः सुमन्त्रज्ञेभिः
चतुर्थीसुमन्त्रज्ञाय सुमन्त्रज्ञाभ्याम् सुमन्त्रज्ञेभ्यः
पञ्चमीसुमन्त्रज्ञात् सुमन्त्रज्ञाभ्याम् सुमन्त्रज्ञेभ्यः
षष्ठीसुमन्त्रज्ञस्य सुमन्त्रज्ञयोः सुमन्त्रज्ञानाम्
सप्तमीसुमन्त्रज्ञे सुमन्त्रज्ञयोः सुमन्त्रज्ञेषु

समास सुमन्त्रज्ञ

अव्यय ॰सुमन्त्रज्ञम् ॰सुमन्त्रज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria