Declension table of ?sumaṅgalanāmanā

Deva

FeminineSingularDualPlural
Nominativesumaṅgalanāmanā sumaṅgalanāmane sumaṅgalanāmanāḥ
Vocativesumaṅgalanāmane sumaṅgalanāmane sumaṅgalanāmanāḥ
Accusativesumaṅgalanāmanām sumaṅgalanāmane sumaṅgalanāmanāḥ
Instrumentalsumaṅgalanāmanayā sumaṅgalanāmanābhyām sumaṅgalanāmanābhiḥ
Dativesumaṅgalanāmanāyai sumaṅgalanāmanābhyām sumaṅgalanāmanābhyaḥ
Ablativesumaṅgalanāmanāyāḥ sumaṅgalanāmanābhyām sumaṅgalanāmanābhyaḥ
Genitivesumaṅgalanāmanāyāḥ sumaṅgalanāmanayoḥ sumaṅgalanāmanānām
Locativesumaṅgalanāmanāyām sumaṅgalanāmanayoḥ sumaṅgalanāmanāsu

Adverb -sumaṅgalanāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria