सुबन्तावली ?सुमङ्गलनामना

Roma

स्त्रीएकद्विबहु
प्रथमासुमङ्गलनामना सुमङ्गलनामने सुमङ्गलनामनाः
सम्बोधनम्सुमङ्गलनामने सुमङ्गलनामने सुमङ्गलनामनाः
द्वितीयासुमङ्गलनामनाम् सुमङ्गलनामने सुमङ्गलनामनाः
तृतीयासुमङ्गलनामनया सुमङ्गलनामनाभ्याम् सुमङ्गलनामनाभिः
चतुर्थीसुमङ्गलनामनायै सुमङ्गलनामनाभ्याम् सुमङ्गलनामनाभ्यः
पञ्चमीसुमङ्गलनामनायाः सुमङ्गलनामनाभ्याम् सुमङ्गलनामनाभ्यः
षष्ठीसुमङ्गलनामनायाः सुमङ्गलनामनयोः सुमङ्गलनामनानाम्
सप्तमीसुमङ्गलनामनायाम् सुमङ्गलनामनयोः सुमङ्गलनामनासु

अव्यय ॰सुमङ्गलनामनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria