Declension table of ?sumaṅgalanāman

Deva

NeuterSingularDualPlural
Nominativesumaṅgalanāma sumaṅgalanāmnī sumaṅgalanāmāni
Vocativesumaṅgalanāman sumaṅgalanāma sumaṅgalanāmnī sumaṅgalanāmāni
Accusativesumaṅgalanāma sumaṅgalanāmnī sumaṅgalanāmāni
Instrumentalsumaṅgalanāmnā sumaṅgalanāmabhyām sumaṅgalanāmabhiḥ
Dativesumaṅgalanāmne sumaṅgalanāmabhyām sumaṅgalanāmabhyaḥ
Ablativesumaṅgalanāmnaḥ sumaṅgalanāmabhyām sumaṅgalanāmabhyaḥ
Genitivesumaṅgalanāmnaḥ sumaṅgalanāmnoḥ sumaṅgalanāmnām
Locativesumaṅgalanāmni sumaṅgalanāmani sumaṅgalanāmnoḥ sumaṅgalanāmasu

Compound sumaṅgalanāma -

Adverb -sumaṅgalanāma -sumaṅgalanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria