सुबन्तावली ?सुमङ्गलनामन्

Roma

नपुंसकम्एकद्विबहु
प्रथमासुमङ्गलनाम सुमङ्गलनाम्नी सुमङ्गलनामानि
सम्बोधनम्सुमङ्गलनामन् सुमङ्गलनाम सुमङ्गलनाम्नी सुमङ्गलनामानि
द्वितीयासुमङ्गलनाम सुमङ्गलनाम्नी सुमङ्गलनामानि
तृतीयासुमङ्गलनाम्ना सुमङ्गलनामभ्याम् सुमङ्गलनामभिः
चतुर्थीसुमङ्गलनाम्ने सुमङ्गलनामभ्याम् सुमङ्गलनामभ्यः
पञ्चमीसुमङ्गलनाम्नः सुमङ्गलनामभ्याम् सुमङ्गलनामभ्यः
षष्ठीसुमङ्गलनाम्नः सुमङ्गलनाम्नोः सुमङ्गलनाम्नाम्
सप्तमीसुमङ्गलनाम्नि सुमङ्गलनामनि सुमङ्गलनाम्नोः सुमङ्गलनामसु

समास सुमङ्गलनाम

अव्यय ॰सुमङ्गलनाम ॰सुमङ्गलनामम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria