Declension table of ?sumṛṣṭapuṣpāḍhyā

Deva

FeminineSingularDualPlural
Nominativesumṛṣṭapuṣpāḍhyā sumṛṣṭapuṣpāḍhye sumṛṣṭapuṣpāḍhyāḥ
Vocativesumṛṣṭapuṣpāḍhye sumṛṣṭapuṣpāḍhye sumṛṣṭapuṣpāḍhyāḥ
Accusativesumṛṣṭapuṣpāḍhyām sumṛṣṭapuṣpāḍhye sumṛṣṭapuṣpāḍhyāḥ
Instrumentalsumṛṣṭapuṣpāḍhyayā sumṛṣṭapuṣpāḍhyābhyām sumṛṣṭapuṣpāḍhyābhiḥ
Dativesumṛṣṭapuṣpāḍhyāyai sumṛṣṭapuṣpāḍhyābhyām sumṛṣṭapuṣpāḍhyābhyaḥ
Ablativesumṛṣṭapuṣpāḍhyāyāḥ sumṛṣṭapuṣpāḍhyābhyām sumṛṣṭapuṣpāḍhyābhyaḥ
Genitivesumṛṣṭapuṣpāḍhyāyāḥ sumṛṣṭapuṣpāḍhyayoḥ sumṛṣṭapuṣpāḍhyānām
Locativesumṛṣṭapuṣpāḍhyāyām sumṛṣṭapuṣpāḍhyayoḥ sumṛṣṭapuṣpāḍhyāsu

Adverb -sumṛṣṭapuṣpāḍhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria