सुबन्तावली ?सुमृष्टपुष्पाढ्या

Roma

स्त्रीएकद्विबहु
प्रथमासुमृष्टपुष्पाढ्या सुमृष्टपुष्पाढ्ये सुमृष्टपुष्पाढ्याः
सम्बोधनम्सुमृष्टपुष्पाढ्ये सुमृष्टपुष्पाढ्ये सुमृष्टपुष्पाढ्याः
द्वितीयासुमृष्टपुष्पाढ्याम् सुमृष्टपुष्पाढ्ये सुमृष्टपुष्पाढ्याः
तृतीयासुमृष्टपुष्पाढ्यया सुमृष्टपुष्पाढ्याभ्याम् सुमृष्टपुष्पाढ्याभिः
चतुर्थीसुमृष्टपुष्पाढ्यायै सुमृष्टपुष्पाढ्याभ्याम् सुमृष्टपुष्पाढ्याभ्यः
पञ्चमीसुमृष्टपुष्पाढ्यायाः सुमृष्टपुष्पाढ्याभ्याम् सुमृष्टपुष्पाढ्याभ्यः
षष्ठीसुमृष्टपुष्पाढ्यायाः सुमृष्टपुष्पाढ्ययोः सुमृष्टपुष्पाढ्यानाम्
सप्तमीसुमृष्टपुष्पाढ्यायाम् सुमृष्टपुष्पाढ्ययोः सुमृष्टपुष्पाढ्यासु

अव्यय ॰सुमृष्टपुष्पाढ्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria